कला: Difference between revisions

Content deleted Content added
Line ७८:
===६४कुशलकला===
:* गीतम् - म्ये हालिगु कौशल।
:* वाद्यम् - वेणुःवेणु, वीणा, मृदङ्गादीनांमृदङ्ग वादनकौशलम्आदिया वादन कौशल।
:* नृत्यम् - भरतनृत्यादिनाट्यकौशलम्नाट्य कौशल
:* आलेख्यम् - चित्ररचनकौशलम्किपा रचन कौशल
:* विशेषकच्छेद्यम् - ललाटतिलकस्यललाट रचनकौशलम्तिलक रचना कौशल
:* तण्डुलकुसुमबलिविकाराः - बहुवर्णिततण्डुलैःद्यःयात देवस्यपुज्यायेत पुरतःमाःगु पद्मादिरङ्गवल्लिरचनकौशलम्कि, रंग, स्वां आदि ब्वयेसःगु कौशल
:* पुष्पास्तरणम् - पुष्पाणिस्वांयात विकीर्यतिसाया अलङ्करणकौशलम्रुपय् छ्येलिगु कौशलम्
:* दशनवसनाङ्गरागः - देहस्यम्ह दन्दानांस्वया वस्त्राणांवसः फी वर्णसंयोजनकौशलम्सःगु कौशल।
:* मणीभूमिकाकर्म - रत्नालङ्कारकौशलम्तिसाया कौशल
:* शयनरचनम् - शय्यायाःद्यनिगु अलङ्कारकौशलम्थाय्/खाता बांलाकिगु कौशल
:* उदकवादम्- जलतरङ्गवादनकौशलम्जलतरङ्ग थायेफूगु कौशल।
:* उदकाघातः - नालिकया जलसेचनम् ।
:* चित्राश्च योगाः - अनेककष्टदानेन इन्द्रियनिस्तेजकरणम् ।