कला: Difference between revisions

Content deleted Content added
No edit summary
Line १२:
==कलाय् दर्शन==
=== पूर्वीय ===
====१६ चन्द्रकला====
:* अमृता
:* मानदा
:* पूषा
:* तुष्टिः
:* पुष्टिः
:* रतिः
:* धृतिः
:* शशिनी
:* चन्द्रिका
:* कान्ति
:* ज्योत्स्ना
:* श्रीः
:* प्रीतिः
:* अङ्गदा
:* पूर्णा
:* पूर्णामृता
 
====१२सूर्यकला====
:* तपिनी
:* तापिनी
:* धूम्रा
:* मरीचिः
:* ज्वालिनी
:* रुचिः
:* सुषुम्णा
:* भोगदा
:* विश्वा
:* बोधिनी
:* धारिणी
:* क्षमा
 
====१०अग्निमण्डलकला====
:* धूम्राचिः
:* ऊष्मा
:* ज्वलिनी
:* ज्वालिनी
:* विस्फुलिङ्गिनी
:* सुश्रीः
:* सुरूपा
:* कपिला
:* हव्यम्
:* कव्याम्
 
==== कामसूत्र कथं ====
[[कामशास्त्र]]य् आधारित ग्रन्थ [[कामसूत्र]]या न्हापांगु खण्डया स्वंगुगु अध्यायय् वात्सायन मुनिं क्वसं बियातःगु ६४गु कलाया बारेय् च्वयादिगु दु <ref>[http://www.gutenberg.org/files/27827/27827-h/27827-h.htm#CHAPTER_PI_III गुतेनबर्गय् कामसूत्र]</ref>