कला: Difference between revisions

Content deleted Content added
Line २४:
* वाद्यम् - वेणु, वीणा, मृदङ्ग आदिया वादन कौशल।
* नृत्यम् - नाट्य कौशल ।
* आलेख्यम् - किपा रचनरचना कौशल ।
* विशेषकच्छेद्यम् - ललाट तिलक रचना कौशल ।
* तण्डुलकुसुमबलिविकाराः - द्यःयात पुज्यायेत माःगु कि, रंग, स्वां आदि ब्वयेसःगु कौशल ।
Line ३४:
* उदकाघातः - नालिकया जलसेचनम् ।
* चित्राश्च योगाः - अनेककष्टदानेन इन्द्रियनिस्तेजकरणम् ।
* माल्यग्रथनविकल्पाः -विविधहाराणांथीथी निर्माणम्माला/क्वखा दयेकिगु कला।
* शेखरकापीडयोजनम् - केशग्रन्थिं विरचय्य अलङ्करणम् ।
* नेपथ्यप्रयोगः - नाट्यादीनांनाट्क वेषभूषादिप्रसाधनम्।आदिया वेषभूषा प्रसाधन यायेगु।
* कर्णपत्रभङ्गाः - रत्नखचितपत्राकारस्य आभरणैः कर्णयोः अलङ्करणम् ।
* गन्धयुक्तिः - सुगन्धद्रव्यानांसुगन्ध निर्माणम्द्रव्य दयेकिगु।
* भूषणयोजनम् - देहावयवानुगुणम्म्ह आभूषणयोजनम्कथं ल्वइगु आभूषण सीकिगु कला
* ऐन्दजालाः कौचुमाराश्च योगाः - यक्षविद्या अपिच शरीरसम्बद्धलोपान् दुरीकृत्य सौभाग्ययोगनिर्माणम् ।
* हस्तलाघवम् - हस्तचालनकौशलम् ।
Line ५५:
* पट्टिकावेत्रवानविकल्पाः - वेत्रदण्डैः करण्डिका स्थाली इत्यादीनां ग्रथनम् ।
* तक्षककर्माणि - दारुकर्म ।
* तक्षणम् - काष्ठशिल्परचनम्सिंया शिल्प दयेकिगु।
* वास्तुविद्या - गृहनिर्माणकौशलम् ।
* रूप्यरत्नपरीक्षा - रजतसुवर्णेत्यादीनां सुलोहानां परीक्षणम् ।
Line ६६:
* अक्षरमुष्टिकाकथनम् - अङ्गुलिमुद्राभिः विविधविषयानां निरूपणकौशलम् ।
* म्लेच्छितविकल्पाः - रहस्यविषयानां ज्ञापने युक्तियुक्तपदानां प्रयोगकौशलम् ।
* देशभाषाविज्ञानम् - विविधदेशभाषाकौशलम्थी-थी देय्‌या भाय् सीकिगु कौशल।
* निमित्तज्ञानम् - शकुनविज्ञानम् ।
*पुष्पशकटिका - जलयुद्धारथं सजीवनिर्जीवयन्त्राणां संयोजनम् ।
Line ७२:
* सम्पाठ्यम् - सम्यक पठनम् ।
* मानसी - दृश्यानाम् अदृश्यानां वस्तूनां भेदविषयचिन्तनम् ।
* काव्यक्रिया - काव्यादीनांकाव्य रचनम्आदि रचना यायेगु।
* अभिधानकोशः - निघण्टुनिर्माणम् ।
* छन्दोविज्ञानम् - वृत्तादीनां ज्ञानम् ।
* क्रियाकल्पः - कार्यविधानस्य कौशलम् ।
* छलितकयोगः - द्यूतेत्यादिभिः जनसम्मोहनम् ।
* वस्त्रगोपनानि - विविधवस्त्राणांथी-थी संरक्षणम्वसःत स्वथनिगु व संरक्षण यायेगु
* द्यूतविशेषाः - विविधद्यूतक्रीडाः ।
* आकर्षक्रीडा - चतुरङ्गक्रीडकौशलम् ।