ईश (उपनिषद्)

ईश उपनिषद् वा ईशोपनिषद् छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला [१]। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख। थुकिया श्लोक मू उपनिषद्शुक्ल यजुर्वेदय् छ्य्‌लातगु खने दु।

नामाकरण सम्पादन

ईशोपनिषद् खँग्वः निगु संस्कृत खँग्वः ईश व उपनिषद् जाना दयावगु खँग्वः ख। थ्व खँग्वःया अर्थ ईश वा इश्वरया उपनिषद् ख। थ्व उपनिषद्‌य् इश्वर धागु द्य स्वया नं च्वेयाचु शक्ति व सकल हलिमया परम शक्तिया कथं चित्रित यानातगु दु। थ्व काव्यय् ईश्वरयात पूर्ण व सर्वशक्तिमानया स्वामीया रुप बियातगु दु।

श्लोक सम्पादन

थुकिया श्लोक थ्व कथं दु[२]-

.. ईशोपनिषत् ..

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते .

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..


ॐ शांतिः शांतिः शांतिः ..


.. अथ ईशोपनिषत् ..


ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् .

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् .. १..


कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः .

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे .. २..


असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः .

ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः .. ३..


अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् .

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति .. ४..


तदेजति तन्नैजति तद्दूरे तद्वन्तिके .

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः .. ५..


यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति .

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते .. ६..


यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः .

तत्र को मोहः कः शोक एकत्वमनुपश्यतः .. ७..


स पर्यगाच्छुक्रमकायमव्रण-

मस्नाविरँ शुद्धमपापविद्धम् .

कविर्मनीषी परिभूः स्वयम्भू-

र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः .. ८..


अन्धं तमः प्रविशन्ति येऽविद्यामुपासते .

ततो भूय इव ते तमो य उ विद्यायाँ रताः .. ९..


अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया .

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .. १०..


विद्यां चाविद्यां च यस्तद्वेदोभयँ सह .

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते .. ११..


अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते .

ततो भूय इव ते तमो य उ सम्भूत्याँ रताः .. १२..


अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् .

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .. १३..


सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह .

विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते .. १४..


हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् .

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये .. १५..


पूषन्नेकर्षे यम सूर्य प्राजापत्य

व्यूह रश्मीन् समूह तेजः .

यत्ते रूपं कल्याणतमं तत्ते पश्यामि

योऽसावसौ पुरुषः सोऽहमस्मि .. १६..


वायुरनिलममृतमथेदं भस्मांतँ शरीरम् .

ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर .. १७..


अग्ने नय सुपथा राये अस्मान्

विश्वानि देव वयुनानि विद्वान् .

युयोध्यस्मज्जुहुराणमेनो

भूयिष्ठां ते नमउक्तिं विधेम .. १८..


.. इति ईशोपनिषत् ..


ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..


     ॐ शांतिः शांतिः शांतिः ..

स्वयादिसँ सम्पादन

लिधंसा सम्पादन

पिनेया स्वापूत सम्पादन



उपनिषद्तेगु धलः  
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म